Top latest Five bhairav kavach Urban news

Wiki Article

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

೨೧





धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

ತಸ್ಮಾತ್ ಸರ್ವಪ್ರಯತ್ನೇನ ದುರ್ಲಭಂ ಪಾಪಚೇತಸಾಮ್

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

ई.डी, सी.बी.आई, सी.आई.डी more info जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता स्तोत्र और भैरव कवच का पाठ करें।



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

Report this wiki page